Declension table of ?mahāśāntipaddhati

Deva

FeminineSingularDualPlural
Nominativemahāśāntipaddhatiḥ mahāśāntipaddhatī mahāśāntipaddhatayaḥ
Vocativemahāśāntipaddhate mahāśāntipaddhatī mahāśāntipaddhatayaḥ
Accusativemahāśāntipaddhatim mahāśāntipaddhatī mahāśāntipaddhatīḥ
Instrumentalmahāśāntipaddhatyā mahāśāntipaddhatibhyām mahāśāntipaddhatibhiḥ
Dativemahāśāntipaddhatyai mahāśāntipaddhataye mahāśāntipaddhatibhyām mahāśāntipaddhatibhyaḥ
Ablativemahāśāntipaddhatyāḥ mahāśāntipaddhateḥ mahāśāntipaddhatibhyām mahāśāntipaddhatibhyaḥ
Genitivemahāśāntipaddhatyāḥ mahāśāntipaddhateḥ mahāśāntipaddhatyoḥ mahāśāntipaddhatīnām
Locativemahāśāntipaddhatyām mahāśāntipaddhatau mahāśāntipaddhatyoḥ mahāśāntipaddhatiṣu

Compound mahāśāntipaddhati -

Adverb -mahāśāntipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria