Declension table of ?mahāśānti

Deva

FeminineSingularDualPlural
Nominativemahāśāntiḥ mahāśāntī mahāśāntayaḥ
Vocativemahāśānte mahāśāntī mahāśāntayaḥ
Accusativemahāśāntim mahāśāntī mahāśāntīḥ
Instrumentalmahāśāntyā mahāśāntibhyām mahāśāntibhiḥ
Dativemahāśāntyai mahāśāntaye mahāśāntibhyām mahāśāntibhyaḥ
Ablativemahāśāntyāḥ mahāśānteḥ mahāśāntibhyām mahāśāntibhyaḥ
Genitivemahāśāntyāḥ mahāśānteḥ mahāśāntyoḥ mahāśāntīnām
Locativemahāśāntyām mahāśāntau mahāśāntyoḥ mahāśāntiṣu

Compound mahāśānti -

Adverb -mahāśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria