Declension table of ?mahāśāmbavaka

Deva

MasculineSingularDualPlural
Nominativemahāśāmbavakaḥ mahāśāmbavakau mahāśāmbavakāḥ
Vocativemahāśāmbavaka mahāśāmbavakau mahāśāmbavakāḥ
Accusativemahāśāmbavakam mahāśāmbavakau mahāśāmbavakān
Instrumentalmahāśāmbavakena mahāśāmbavakābhyām mahāśāmbavakaiḥ mahāśāmbavakebhiḥ
Dativemahāśāmbavakāya mahāśāmbavakābhyām mahāśāmbavakebhyaḥ
Ablativemahāśāmbavakāt mahāśāmbavakābhyām mahāśāmbavakebhyaḥ
Genitivemahāśāmbavakasya mahāśāmbavakayoḥ mahāśāmbavakānām
Locativemahāśāmbavake mahāśāmbavakayoḥ mahāśāmbavakeṣu

Compound mahāśāmbavaka -

Adverb -mahāśāmbavakam -mahāśāmbavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria