Declension table of ?mahāśālīna

Deva

MasculineSingularDualPlural
Nominativemahāśālīnaḥ mahāśālīnau mahāśālīnāḥ
Vocativemahāśālīna mahāśālīnau mahāśālīnāḥ
Accusativemahāśālīnam mahāśālīnau mahāśālīnān
Instrumentalmahāśālīnena mahāśālīnābhyām mahāśālīnaiḥ mahāśālīnebhiḥ
Dativemahāśālīnāya mahāśālīnābhyām mahāśālīnebhyaḥ
Ablativemahāśālīnāt mahāśālīnābhyām mahāśālīnebhyaḥ
Genitivemahāśālīnasya mahāśālīnayoḥ mahāśālīnānām
Locativemahāśālīne mahāśālīnayoḥ mahāśālīneṣu

Compound mahāśālīna -

Adverb -mahāśālīnam -mahāśālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria