Declension table of mahāśāla

Deva

MasculineSingularDualPlural
Nominativemahāśālaḥ mahāśālau mahāśālāḥ
Vocativemahāśāla mahāśālau mahāśālāḥ
Accusativemahāśālam mahāśālau mahāśālān
Instrumentalmahāśālena mahāśālābhyām mahāśālaiḥ mahāśālebhiḥ
Dativemahāśālāya mahāśālābhyām mahāśālebhyaḥ
Ablativemahāśālāt mahāśālābhyām mahāśālebhyaḥ
Genitivemahāśālasya mahāśālayoḥ mahāśālānām
Locativemahāśāle mahāśālayoḥ mahāśāleṣu

Compound mahāśāla -

Adverb -mahāśālam -mahāśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria