Declension table of ?mahāśākha

Deva

MasculineSingularDualPlural
Nominativemahāśākhaḥ mahāśākhau mahāśākhāḥ
Vocativemahāśākha mahāśākhau mahāśākhāḥ
Accusativemahāśākham mahāśākhau mahāśākhān
Instrumentalmahāśākhena mahāśākhābhyām mahāśākhaiḥ mahāśākhebhiḥ
Dativemahāśākhāya mahāśākhābhyām mahāśākhebhyaḥ
Ablativemahāśākhāt mahāśākhābhyām mahāśākhebhyaḥ
Genitivemahāśākhasya mahāśākhayoḥ mahāśākhānām
Locativemahāśākhe mahāśākhayoḥ mahāśākheṣu

Compound mahāśākha -

Adverb -mahāśākham -mahāśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria