Declension table of ?mahāśāka

Deva

NeuterSingularDualPlural
Nominativemahāśākam mahāśāke mahāśākāni
Vocativemahāśāka mahāśāke mahāśākāni
Accusativemahāśākam mahāśāke mahāśākāni
Instrumentalmahāśākena mahāśākābhyām mahāśākaiḥ
Dativemahāśākāya mahāśākābhyām mahāśākebhyaḥ
Ablativemahāśākāt mahāśākābhyām mahāśākebhyaḥ
Genitivemahāśākasya mahāśākayoḥ mahāśākānām
Locativemahāśāke mahāśākayoḥ mahāśākeṣu

Compound mahāśāka -

Adverb -mahāśākam -mahāśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria