Declension table of ?mahāyudha

Deva

NeuterSingularDualPlural
Nominativemahāyudham mahāyudhe mahāyudhāni
Vocativemahāyudha mahāyudhe mahāyudhāni
Accusativemahāyudham mahāyudhe mahāyudhāni
Instrumentalmahāyudhena mahāyudhābhyām mahāyudhaiḥ
Dativemahāyudhāya mahāyudhābhyām mahāyudhebhyaḥ
Ablativemahāyudhāt mahāyudhābhyām mahāyudhebhyaḥ
Genitivemahāyudhasya mahāyudhayoḥ mahāyudhānām
Locativemahāyudhe mahāyudhayoḥ mahāyudheṣu

Compound mahāyudha -

Adverb -mahāyudham -mahāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria