Declension table of ?mahāyudha

Deva

MasculineSingularDualPlural
Nominativemahāyudhaḥ mahāyudhau mahāyudhāḥ
Vocativemahāyudha mahāyudhau mahāyudhāḥ
Accusativemahāyudham mahāyudhau mahāyudhān
Instrumentalmahāyudhena mahāyudhābhyām mahāyudhaiḥ mahāyudhebhiḥ
Dativemahāyudhāya mahāyudhābhyām mahāyudhebhyaḥ
Ablativemahāyudhāt mahāyudhābhyām mahāyudhebhyaḥ
Genitivemahāyudhasya mahāyudhayoḥ mahāyudhānām
Locativemahāyudhe mahāyudhayoḥ mahāyudheṣu

Compound mahāyudha -

Adverb -mahāyudham -mahāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria