Declension table of ?mahāyuddha

Deva

NeuterSingularDualPlural
Nominativemahāyuddham mahāyuddhe mahāyuddhāni
Vocativemahāyuddha mahāyuddhe mahāyuddhāni
Accusativemahāyuddham mahāyuddhe mahāyuddhāni
Instrumentalmahāyuddhena mahāyuddhābhyām mahāyuddhaiḥ
Dativemahāyuddhāya mahāyuddhābhyām mahāyuddhebhyaḥ
Ablativemahāyuddhāt mahāyuddhābhyām mahāyuddhebhyaḥ
Genitivemahāyuddhasya mahāyuddhayoḥ mahāyuddhānām
Locativemahāyuddhe mahāyuddhayoḥ mahāyuddheṣu

Compound mahāyuddha -

Adverb -mahāyuddham -mahāyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria