Declension table of ?mahāyogeśvara

Deva

MasculineSingularDualPlural
Nominativemahāyogeśvaraḥ mahāyogeśvarau mahāyogeśvarāḥ
Vocativemahāyogeśvara mahāyogeśvarau mahāyogeśvarāḥ
Accusativemahāyogeśvaram mahāyogeśvarau mahāyogeśvarān
Instrumentalmahāyogeśvareṇa mahāyogeśvarābhyām mahāyogeśvaraiḥ mahāyogeśvarebhiḥ
Dativemahāyogeśvarāya mahāyogeśvarābhyām mahāyogeśvarebhyaḥ
Ablativemahāyogeśvarāt mahāyogeśvarābhyām mahāyogeśvarebhyaḥ
Genitivemahāyogeśvarasya mahāyogeśvarayoḥ mahāyogeśvarāṇām
Locativemahāyogeśvare mahāyogeśvarayoḥ mahāyogeśvareṣu

Compound mahāyogeśvara -

Adverb -mahāyogeśvaram -mahāyogeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria