Declension table of ?mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇam mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇe mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇāni
Vocativemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇa mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇe mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇāni
Accusativemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇam mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇe mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇāni
Instrumentalmahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇena mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇābhyām mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇaiḥ
Dativemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇāya mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇābhyām mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇebhyaḥ
Ablativemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇāt mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇābhyām mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇebhyaḥ
Genitivemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇasya mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇayoḥ mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇānām
Locativemahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇe mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇayoḥ mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇeṣu

Compound mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇa -

Adverb -mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇam -mahāyogapañcaratne_āśvalāyanopayogyādhānaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria