Declension table of ?mahāyaśaska

Deva

NeuterSingularDualPlural
Nominativemahāyaśaskam mahāyaśaske mahāyaśaskāni
Vocativemahāyaśaska mahāyaśaske mahāyaśaskāni
Accusativemahāyaśaskam mahāyaśaske mahāyaśaskāni
Instrumentalmahāyaśaskena mahāyaśaskābhyām mahāyaśaskaiḥ
Dativemahāyaśaskāya mahāyaśaskābhyām mahāyaśaskebhyaḥ
Ablativemahāyaśaskāt mahāyaśaskābhyām mahāyaśaskebhyaḥ
Genitivemahāyaśaskasya mahāyaśaskayoḥ mahāyaśaskānām
Locativemahāyaśaske mahāyaśaskayoḥ mahāyaśaskeṣu

Compound mahāyaśaska -

Adverb -mahāyaśaskam -mahāyaśaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria