Declension table of ?mahāyasa

Deva

MasculineSingularDualPlural
Nominativemahāyasaḥ mahāyasau mahāyasāḥ
Vocativemahāyasa mahāyasau mahāyasāḥ
Accusativemahāyasam mahāyasau mahāyasān
Instrumentalmahāyasena mahāyasābhyām mahāyasaiḥ mahāyasebhiḥ
Dativemahāyasāya mahāyasābhyām mahāyasebhyaḥ
Ablativemahāyasāt mahāyasābhyām mahāyasebhyaḥ
Genitivemahāyasasya mahāyasayoḥ mahāyasānām
Locativemahāyase mahāyasayoḥ mahāyaseṣu

Compound mahāyasa -

Adverb -mahāyasam -mahāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria