Declension table of ?mahāyakṣī

Deva

FeminineSingularDualPlural
Nominativemahāyakṣī mahāyakṣyau mahāyakṣyaḥ
Vocativemahāyakṣi mahāyakṣyau mahāyakṣyaḥ
Accusativemahāyakṣīm mahāyakṣyau mahāyakṣīḥ
Instrumentalmahāyakṣyā mahāyakṣībhyām mahāyakṣībhiḥ
Dativemahāyakṣyai mahāyakṣībhyām mahāyakṣībhyaḥ
Ablativemahāyakṣyāḥ mahāyakṣībhyām mahāyakṣībhyaḥ
Genitivemahāyakṣyāḥ mahāyakṣyoḥ mahāyakṣīṇām
Locativemahāyakṣyām mahāyakṣyoḥ mahāyakṣīṣu

Compound mahāyakṣi - mahāyakṣī -

Adverb -mahāyakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria