Declension table of ?mahāyakṣasenāpati

Deva

MasculineSingularDualPlural
Nominativemahāyakṣasenāpatiḥ mahāyakṣasenāpatī mahāyakṣasenāpatayaḥ
Vocativemahāyakṣasenāpate mahāyakṣasenāpatī mahāyakṣasenāpatayaḥ
Accusativemahāyakṣasenāpatim mahāyakṣasenāpatī mahāyakṣasenāpatīn
Instrumentalmahāyakṣasenāpatinā mahāyakṣasenāpatibhyām mahāyakṣasenāpatibhiḥ
Dativemahāyakṣasenāpataye mahāyakṣasenāpatibhyām mahāyakṣasenāpatibhyaḥ
Ablativemahāyakṣasenāpateḥ mahāyakṣasenāpatibhyām mahāyakṣasenāpatibhyaḥ
Genitivemahāyakṣasenāpateḥ mahāyakṣasenāpatyoḥ mahāyakṣasenāpatīnām
Locativemahāyakṣasenāpatau mahāyakṣasenāpatyoḥ mahāyakṣasenāpatiṣu

Compound mahāyakṣasenāpati -

Adverb -mahāyakṣasenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria