Declension table of mahāyajña

Deva

MasculineSingularDualPlural
Nominativemahāyajñaḥ mahāyajñau mahāyajñāḥ
Vocativemahāyajña mahāyajñau mahāyajñāḥ
Accusativemahāyajñam mahāyajñau mahāyajñān
Instrumentalmahāyajñena mahāyajñābhyām mahāyajñaiḥ mahāyajñebhiḥ
Dativemahāyajñāya mahāyajñābhyām mahāyajñebhyaḥ
Ablativemahāyajñāt mahāyajñābhyām mahāyajñebhyaḥ
Genitivemahāyajñasya mahāyajñayoḥ mahāyajñānām
Locativemahāyajñe mahāyajñayoḥ mahāyajñeṣu

Compound mahāyajña -

Adverb -mahāyajñam -mahāyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria