Declension table of ?mahāyānaparigrahaka

Deva

MasculineSingularDualPlural
Nominativemahāyānaparigrahakaḥ mahāyānaparigrahakau mahāyānaparigrahakāḥ
Vocativemahāyānaparigrahaka mahāyānaparigrahakau mahāyānaparigrahakāḥ
Accusativemahāyānaparigrahakam mahāyānaparigrahakau mahāyānaparigrahakān
Instrumentalmahāyānaparigrahakeṇa mahāyānaparigrahakābhyām mahāyānaparigrahakaiḥ mahāyānaparigrahakebhiḥ
Dativemahāyānaparigrahakāya mahāyānaparigrahakābhyām mahāyānaparigrahakebhyaḥ
Ablativemahāyānaparigrahakāt mahāyānaparigrahakābhyām mahāyānaparigrahakebhyaḥ
Genitivemahāyānaparigrahakasya mahāyānaparigrahakayoḥ mahāyānaparigrahakāṇām
Locativemahāyānaparigrahake mahāyānaparigrahakayoḥ mahāyānaparigrahakeṣu

Compound mahāyānaparigrahaka -

Adverb -mahāyānaparigrahakam -mahāyānaparigrahakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria