Declension table of ?mahāyāma

Deva

NeuterSingularDualPlural
Nominativemahāyāmam mahāyāme mahāyāmāni
Vocativemahāyāma mahāyāme mahāyāmāni
Accusativemahāyāmam mahāyāme mahāyāmāni
Instrumentalmahāyāmena mahāyāmābhyām mahāyāmaiḥ
Dativemahāyāmāya mahāyāmābhyām mahāyāmebhyaḥ
Ablativemahāyāmāt mahāyāmābhyām mahāyāmebhyaḥ
Genitivemahāyāmasya mahāyāmayoḥ mahāyāmānām
Locativemahāyāme mahāyāmayoḥ mahāyāmeṣu

Compound mahāyāma -

Adverb -mahāyāmam -mahāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria