Declension table of ?mahāvyūha

Deva

MasculineSingularDualPlural
Nominativemahāvyūhaḥ mahāvyūhau mahāvyūhāḥ
Vocativemahāvyūha mahāvyūhau mahāvyūhāḥ
Accusativemahāvyūham mahāvyūhau mahāvyūhān
Instrumentalmahāvyūhena mahāvyūhābhyām mahāvyūhaiḥ mahāvyūhebhiḥ
Dativemahāvyūhāya mahāvyūhābhyām mahāvyūhebhyaḥ
Ablativemahāvyūhāt mahāvyūhābhyām mahāvyūhebhyaḥ
Genitivemahāvyūhasya mahāvyūhayoḥ mahāvyūhānām
Locativemahāvyūhe mahāvyūhayoḥ mahāvyūheṣu

Compound mahāvyūha -

Adverb -mahāvyūham -mahāvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria