Declension table of ?mahāvyasanasaptaka

Deva

NeuterSingularDualPlural
Nominativemahāvyasanasaptakam mahāvyasanasaptake mahāvyasanasaptakāni
Vocativemahāvyasanasaptaka mahāvyasanasaptake mahāvyasanasaptakāni
Accusativemahāvyasanasaptakam mahāvyasanasaptake mahāvyasanasaptakāni
Instrumentalmahāvyasanasaptakena mahāvyasanasaptakābhyām mahāvyasanasaptakaiḥ
Dativemahāvyasanasaptakāya mahāvyasanasaptakābhyām mahāvyasanasaptakebhyaḥ
Ablativemahāvyasanasaptakāt mahāvyasanasaptakābhyām mahāvyasanasaptakebhyaḥ
Genitivemahāvyasanasaptakasya mahāvyasanasaptakayoḥ mahāvyasanasaptakānām
Locativemahāvyasanasaptake mahāvyasanasaptakayoḥ mahāvyasanasaptakeṣu

Compound mahāvyasanasaptaka -

Adverb -mahāvyasanasaptakam -mahāvyasanasaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria