Declension table of ?mahāvyāhṛti

Deva

FeminineSingularDualPlural
Nominativemahāvyāhṛtiḥ mahāvyāhṛtī mahāvyāhṛtayaḥ
Vocativemahāvyāhṛte mahāvyāhṛtī mahāvyāhṛtayaḥ
Accusativemahāvyāhṛtim mahāvyāhṛtī mahāvyāhṛtīḥ
Instrumentalmahāvyāhṛtyā mahāvyāhṛtibhyām mahāvyāhṛtibhiḥ
Dativemahāvyāhṛtyai mahāvyāhṛtaye mahāvyāhṛtibhyām mahāvyāhṛtibhyaḥ
Ablativemahāvyāhṛtyāḥ mahāvyāhṛteḥ mahāvyāhṛtibhyām mahāvyāhṛtibhyaḥ
Genitivemahāvyāhṛtyāḥ mahāvyāhṛteḥ mahāvyāhṛtyoḥ mahāvyāhṛtīnām
Locativemahāvyāhṛtyām mahāvyāhṛtau mahāvyāhṛtyoḥ mahāvyāhṛtiṣu

Compound mahāvyāhṛti -

Adverb -mahāvyāhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria