Declension table of ?mahāvyādhi

Deva

MasculineSingularDualPlural
Nominativemahāvyādhiḥ mahāvyādhī mahāvyādhayaḥ
Vocativemahāvyādhe mahāvyādhī mahāvyādhayaḥ
Accusativemahāvyādhim mahāvyādhī mahāvyādhīn
Instrumentalmahāvyādhinā mahāvyādhibhyām mahāvyādhibhiḥ
Dativemahāvyādhaye mahāvyādhibhyām mahāvyādhibhyaḥ
Ablativemahāvyādheḥ mahāvyādhibhyām mahāvyādhibhyaḥ
Genitivemahāvyādheḥ mahāvyādhyoḥ mahāvyādhīnām
Locativemahāvyādhau mahāvyādhyoḥ mahāvyādhiṣu

Compound mahāvyādhi -

Adverb -mahāvyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria