Declension table of ?mahāvrīhi

Deva

MasculineSingularDualPlural
Nominativemahāvrīhiḥ mahāvrīhī mahāvrīhayaḥ
Vocativemahāvrīhe mahāvrīhī mahāvrīhayaḥ
Accusativemahāvrīhim mahāvrīhī mahāvrīhīn
Instrumentalmahāvrīhiṇā mahāvrīhibhyām mahāvrīhibhiḥ
Dativemahāvrīhaye mahāvrīhibhyām mahāvrīhibhyaḥ
Ablativemahāvrīheḥ mahāvrīhibhyām mahāvrīhibhyaḥ
Genitivemahāvrīheḥ mahāvrīhyoḥ mahāvrīhīṇām
Locativemahāvrīhau mahāvrīhyoḥ mahāvrīhiṣu

Compound mahāvrīhi -

Adverb -mahāvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria