Declension table of ?mahāvratikaveṣa

Deva

NeuterSingularDualPlural
Nominativemahāvratikaveṣam mahāvratikaveṣe mahāvratikaveṣāṇi
Vocativemahāvratikaveṣa mahāvratikaveṣe mahāvratikaveṣāṇi
Accusativemahāvratikaveṣam mahāvratikaveṣe mahāvratikaveṣāṇi
Instrumentalmahāvratikaveṣeṇa mahāvratikaveṣābhyām mahāvratikaveṣaiḥ
Dativemahāvratikaveṣāya mahāvratikaveṣābhyām mahāvratikaveṣebhyaḥ
Ablativemahāvratikaveṣāt mahāvratikaveṣābhyām mahāvratikaveṣebhyaḥ
Genitivemahāvratikaveṣasya mahāvratikaveṣayoḥ mahāvratikaveṣāṇām
Locativemahāvratikaveṣe mahāvratikaveṣayoḥ mahāvratikaveṣeṣu

Compound mahāvratikaveṣa -

Adverb -mahāvratikaveṣam -mahāvratikaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria