Declension table of ?mahāvratikaveṣa

Deva

MasculineSingularDualPlural
Nominativemahāvratikaveṣaḥ mahāvratikaveṣau mahāvratikaveṣāḥ
Vocativemahāvratikaveṣa mahāvratikaveṣau mahāvratikaveṣāḥ
Accusativemahāvratikaveṣam mahāvratikaveṣau mahāvratikaveṣān
Instrumentalmahāvratikaveṣeṇa mahāvratikaveṣābhyām mahāvratikaveṣaiḥ mahāvratikaveṣebhiḥ
Dativemahāvratikaveṣāya mahāvratikaveṣābhyām mahāvratikaveṣebhyaḥ
Ablativemahāvratikaveṣāt mahāvratikaveṣābhyām mahāvratikaveṣebhyaḥ
Genitivemahāvratikaveṣasya mahāvratikaveṣayoḥ mahāvratikaveṣāṇām
Locativemahāvratikaveṣe mahāvratikaveṣayoḥ mahāvratikaveṣeṣu

Compound mahāvratikaveṣa -

Adverb -mahāvratikaveṣam -mahāvratikaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria