Declension table of ?mahāvratika

Deva

NeuterSingularDualPlural
Nominativemahāvratikam mahāvratike mahāvratikāni
Vocativemahāvratika mahāvratike mahāvratikāni
Accusativemahāvratikam mahāvratike mahāvratikāni
Instrumentalmahāvratikena mahāvratikābhyām mahāvratikaiḥ
Dativemahāvratikāya mahāvratikābhyām mahāvratikebhyaḥ
Ablativemahāvratikāt mahāvratikābhyām mahāvratikebhyaḥ
Genitivemahāvratikasya mahāvratikayoḥ mahāvratikānām
Locativemahāvratike mahāvratikayoḥ mahāvratikeṣu

Compound mahāvratika -

Adverb -mahāvratikam -mahāvratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria