Declension table of ?mahāvratavat

Deva

NeuterSingularDualPlural
Nominativemahāvratavat mahāvratavantī mahāvratavatī mahāvratavanti
Vocativemahāvratavat mahāvratavantī mahāvratavatī mahāvratavanti
Accusativemahāvratavat mahāvratavantī mahāvratavatī mahāvratavanti
Instrumentalmahāvratavatā mahāvratavadbhyām mahāvratavadbhiḥ
Dativemahāvratavate mahāvratavadbhyām mahāvratavadbhyaḥ
Ablativemahāvratavataḥ mahāvratavadbhyām mahāvratavadbhyaḥ
Genitivemahāvratavataḥ mahāvratavatoḥ mahāvratavatām
Locativemahāvratavati mahāvratavatoḥ mahāvratavatsu

Adverb -mahāvratavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria