Declension table of ?mahāvratavat

Deva

MasculineSingularDualPlural
Nominativemahāvratavān mahāvratavantau mahāvratavantaḥ
Vocativemahāvratavan mahāvratavantau mahāvratavantaḥ
Accusativemahāvratavantam mahāvratavantau mahāvratavataḥ
Instrumentalmahāvratavatā mahāvratavadbhyām mahāvratavadbhiḥ
Dativemahāvratavate mahāvratavadbhyām mahāvratavadbhyaḥ
Ablativemahāvratavataḥ mahāvratavadbhyām mahāvratavadbhyaḥ
Genitivemahāvratavataḥ mahāvratavatoḥ mahāvratavatām
Locativemahāvratavati mahāvratavatoḥ mahāvratavatsu

Compound mahāvratavat -

Adverb -mahāvratavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria