Declension table of ?mahāvrataprayoga

Deva

MasculineSingularDualPlural
Nominativemahāvrataprayogaḥ mahāvrataprayogau mahāvrataprayogāḥ
Vocativemahāvrataprayoga mahāvrataprayogau mahāvrataprayogāḥ
Accusativemahāvrataprayogam mahāvrataprayogau mahāvrataprayogān
Instrumentalmahāvrataprayogeṇa mahāvrataprayogābhyām mahāvrataprayogaiḥ mahāvrataprayogebhiḥ
Dativemahāvrataprayogāya mahāvrataprayogābhyām mahāvrataprayogebhyaḥ
Ablativemahāvrataprayogāt mahāvrataprayogābhyām mahāvrataprayogebhyaḥ
Genitivemahāvrataprayogasya mahāvrataprayogayoḥ mahāvrataprayogāṇām
Locativemahāvrataprayoge mahāvrataprayogayoḥ mahāvrataprayogeṣu

Compound mahāvrataprayoga -

Adverb -mahāvrataprayogam -mahāvrataprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria