Declension table of ?mahāviśiṣṭā

Deva

FeminineSingularDualPlural
Nominativemahāviśiṣṭā mahāviśiṣṭe mahāviśiṣṭāḥ
Vocativemahāviśiṣṭe mahāviśiṣṭe mahāviśiṣṭāḥ
Accusativemahāviśiṣṭām mahāviśiṣṭe mahāviśiṣṭāḥ
Instrumentalmahāviśiṣṭayā mahāviśiṣṭābhyām mahāviśiṣṭābhiḥ
Dativemahāviśiṣṭāyai mahāviśiṣṭābhyām mahāviśiṣṭābhyaḥ
Ablativemahāviśiṣṭāyāḥ mahāviśiṣṭābhyām mahāviśiṣṭābhyaḥ
Genitivemahāviśiṣṭāyāḥ mahāviśiṣṭayoḥ mahāviśiṣṭānām
Locativemahāviśiṣṭāyām mahāviśiṣṭayoḥ mahāviśiṣṭāsu

Adverb -mahāviśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria