Declension table of ?mahāviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativemahāviśiṣṭam mahāviśiṣṭe mahāviśiṣṭāni
Vocativemahāviśiṣṭa mahāviśiṣṭe mahāviśiṣṭāni
Accusativemahāviśiṣṭam mahāviśiṣṭe mahāviśiṣṭāni
Instrumentalmahāviśiṣṭena mahāviśiṣṭābhyām mahāviśiṣṭaiḥ
Dativemahāviśiṣṭāya mahāviśiṣṭābhyām mahāviśiṣṭebhyaḥ
Ablativemahāviśiṣṭāt mahāviśiṣṭābhyām mahāviśiṣṭebhyaḥ
Genitivemahāviśiṣṭasya mahāviśiṣṭayoḥ mahāviśiṣṭānām
Locativemahāviśiṣṭe mahāviśiṣṭayoḥ mahāviśiṣṭeṣu

Compound mahāviśiṣṭa -

Adverb -mahāviśiṣṭam -mahāviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria