Declension table of ?mahāviśiṣṭa

Deva

MasculineSingularDualPlural
Nominativemahāviśiṣṭaḥ mahāviśiṣṭau mahāviśiṣṭāḥ
Vocativemahāviśiṣṭa mahāviśiṣṭau mahāviśiṣṭāḥ
Accusativemahāviśiṣṭam mahāviśiṣṭau mahāviśiṣṭān
Instrumentalmahāviśiṣṭena mahāviśiṣṭābhyām mahāviśiṣṭaiḥ mahāviśiṣṭebhiḥ
Dativemahāviśiṣṭāya mahāviśiṣṭābhyām mahāviśiṣṭebhyaḥ
Ablativemahāviśiṣṭāt mahāviśiṣṭābhyām mahāviśiṣṭebhyaḥ
Genitivemahāviśiṣṭasya mahāviśiṣṭayoḥ mahāviśiṣṭānām
Locativemahāviśiṣṭe mahāviśiṣṭayoḥ mahāviśiṣṭeṣu

Compound mahāviśiṣṭa -

Adverb -mahāviśiṣṭam -mahāviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria