Declension table of ?mahāvirāvā

Deva

FeminineSingularDualPlural
Nominativemahāvirāvā mahāvirāve mahāvirāvāḥ
Vocativemahāvirāve mahāvirāve mahāvirāvāḥ
Accusativemahāvirāvām mahāvirāve mahāvirāvāḥ
Instrumentalmahāvirāvayā mahāvirāvābhyām mahāvirāvābhiḥ
Dativemahāvirāvāyai mahāvirāvābhyām mahāvirāvābhyaḥ
Ablativemahāvirāvāyāḥ mahāvirāvābhyām mahāvirāvābhyaḥ
Genitivemahāvirāvāyāḥ mahāvirāvayoḥ mahāvirāvāṇām
Locativemahāvirāvāyām mahāvirāvayoḥ mahāvirāvāsu

Adverb -mahāvirāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria