Declension table of ?mahāvipulā

Deva

FeminineSingularDualPlural
Nominativemahāvipulā mahāvipule mahāvipulāḥ
Vocativemahāvipule mahāvipule mahāvipulāḥ
Accusativemahāvipulām mahāvipule mahāvipulāḥ
Instrumentalmahāvipulayā mahāvipulābhyām mahāvipulābhiḥ
Dativemahāvipulāyai mahāvipulābhyām mahāvipulābhyaḥ
Ablativemahāvipulāyāḥ mahāvipulābhyām mahāvipulābhyaḥ
Genitivemahāvipulāyāḥ mahāvipulayoḥ mahāvipulānām
Locativemahāvipulāyām mahāvipulayoḥ mahāvipulāsu

Adverb -mahāvipulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria