Declension table of ?mahāvikramin

Deva

MasculineSingularDualPlural
Nominativemahāvikramī mahāvikramiṇau mahāvikramiṇaḥ
Vocativemahāvikramin mahāvikramiṇau mahāvikramiṇaḥ
Accusativemahāvikramiṇam mahāvikramiṇau mahāvikramiṇaḥ
Instrumentalmahāvikramiṇā mahāvikramibhyām mahāvikramibhiḥ
Dativemahāvikramiṇe mahāvikramibhyām mahāvikramibhyaḥ
Ablativemahāvikramiṇaḥ mahāvikramibhyām mahāvikramibhyaḥ
Genitivemahāvikramiṇaḥ mahāvikramiṇoḥ mahāvikramiṇām
Locativemahāvikramiṇi mahāvikramiṇoḥ mahāvikramiṣu

Compound mahāvikrami -

Adverb -mahāvikrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria