Declension table of ?mahāvikrama

Deva

NeuterSingularDualPlural
Nominativemahāvikramam mahāvikrame mahāvikramāṇi
Vocativemahāvikrama mahāvikrame mahāvikramāṇi
Accusativemahāvikramam mahāvikrame mahāvikramāṇi
Instrumentalmahāvikrameṇa mahāvikramābhyām mahāvikramaiḥ
Dativemahāvikramāya mahāvikramābhyām mahāvikramebhyaḥ
Ablativemahāvikramāt mahāvikramābhyām mahāvikramebhyaḥ
Genitivemahāvikramasya mahāvikramayoḥ mahāvikramāṇām
Locativemahāvikrame mahāvikramayoḥ mahāvikrameṣu

Compound mahāvikrama -

Adverb -mahāvikramam -mahāvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria