Declension table of ?mahāvikrama

Deva

MasculineSingularDualPlural
Nominativemahāvikramaḥ mahāvikramau mahāvikramāḥ
Vocativemahāvikrama mahāvikramau mahāvikramāḥ
Accusativemahāvikramam mahāvikramau mahāvikramān
Instrumentalmahāvikrameṇa mahāvikramābhyām mahāvikramaiḥ mahāvikramebhiḥ
Dativemahāvikramāya mahāvikramābhyām mahāvikramebhyaḥ
Ablativemahāvikramāt mahāvikramābhyām mahāvikramebhyaḥ
Genitivemahāvikramasya mahāvikramayoḥ mahāvikramāṇām
Locativemahāvikrame mahāvikramayoḥ mahāvikrameṣu

Compound mahāvikrama -

Adverb -mahāvikramam -mahāvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria