Declension table of ?mahāvijñā

Deva

FeminineSingularDualPlural
Nominativemahāvijñā mahāvijñe mahāvijñāḥ
Vocativemahāvijñe mahāvijñe mahāvijñāḥ
Accusativemahāvijñām mahāvijñe mahāvijñāḥ
Instrumentalmahāvijñayā mahāvijñābhyām mahāvijñābhiḥ
Dativemahāvijñāyai mahāvijñābhyām mahāvijñābhyaḥ
Ablativemahāvijñāyāḥ mahāvijñābhyām mahāvijñābhyaḥ
Genitivemahāvijñāyāḥ mahāvijñayoḥ mahāvijñānām
Locativemahāvijñāyām mahāvijñayoḥ mahāvijñāsu

Adverb -mahāvijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria