Declension table of ?mahāvijña

Deva

NeuterSingularDualPlural
Nominativemahāvijñam mahāvijñe mahāvijñāni
Vocativemahāvijña mahāvijñe mahāvijñāni
Accusativemahāvijñam mahāvijñe mahāvijñāni
Instrumentalmahāvijñena mahāvijñābhyām mahāvijñaiḥ
Dativemahāvijñāya mahāvijñābhyām mahāvijñebhyaḥ
Ablativemahāvijñāt mahāvijñābhyām mahāvijñebhyaḥ
Genitivemahāvijñasya mahāvijñayoḥ mahāvijñānām
Locativemahāvijñe mahāvijñayoḥ mahāvijñeṣu

Compound mahāvijña -

Adverb -mahāvijñam -mahāvijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria