Declension table of ?mahāvīta

Deva

NeuterSingularDualPlural
Nominativemahāvītam mahāvīte mahāvītāni
Vocativemahāvīta mahāvīte mahāvītāni
Accusativemahāvītam mahāvīte mahāvītāni
Instrumentalmahāvītena mahāvītābhyām mahāvītaiḥ
Dativemahāvītāya mahāvītābhyām mahāvītebhyaḥ
Ablativemahāvītāt mahāvītābhyām mahāvītebhyaḥ
Genitivemahāvītasya mahāvītayoḥ mahāvītānām
Locativemahāvīte mahāvītayoḥ mahāvīteṣu

Compound mahāvīta -

Adverb -mahāvītam -mahāvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria