Declension table of ?mahāvīta

Deva

MasculineSingularDualPlural
Nominativemahāvītaḥ mahāvītau mahāvītāḥ
Vocativemahāvīta mahāvītau mahāvītāḥ
Accusativemahāvītam mahāvītau mahāvītān
Instrumentalmahāvītena mahāvītābhyām mahāvītaiḥ mahāvītebhiḥ
Dativemahāvītāya mahāvītābhyām mahāvītebhyaḥ
Ablativemahāvītāt mahāvītābhyām mahāvītebhyaḥ
Genitivemahāvītasya mahāvītayoḥ mahāvītānām
Locativemahāvīte mahāvītayoḥ mahāvīteṣu

Compound mahāvīta -

Adverb -mahāvītam -mahāvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria