Declension table of ?mahāvīryaparākrama

Deva

NeuterSingularDualPlural
Nominativemahāvīryaparākramam mahāvīryaparākrame mahāvīryaparākramāṇi
Vocativemahāvīryaparākrama mahāvīryaparākrame mahāvīryaparākramāṇi
Accusativemahāvīryaparākramam mahāvīryaparākrame mahāvīryaparākramāṇi
Instrumentalmahāvīryaparākrameṇa mahāvīryaparākramābhyām mahāvīryaparākramaiḥ
Dativemahāvīryaparākramāya mahāvīryaparākramābhyām mahāvīryaparākramebhyaḥ
Ablativemahāvīryaparākramāt mahāvīryaparākramābhyām mahāvīryaparākramebhyaḥ
Genitivemahāvīryaparākramasya mahāvīryaparākramayoḥ mahāvīryaparākramāṇām
Locativemahāvīryaparākrame mahāvīryaparākramayoḥ mahāvīryaparākrameṣu

Compound mahāvīryaparākrama -

Adverb -mahāvīryaparākramam -mahāvīryaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria