Declension table of ?mahāvīrānanda

Deva

MasculineSingularDualPlural
Nominativemahāvīrānandaḥ mahāvīrānandau mahāvīrānandāḥ
Vocativemahāvīrānanda mahāvīrānandau mahāvīrānandāḥ
Accusativemahāvīrānandam mahāvīrānandau mahāvīrānandān
Instrumentalmahāvīrānandena mahāvīrānandābhyām mahāvīrānandaiḥ mahāvīrānandebhiḥ
Dativemahāvīrānandāya mahāvīrānandābhyām mahāvīrānandebhyaḥ
Ablativemahāvīrānandāt mahāvīrānandābhyām mahāvīrānandebhyaḥ
Genitivemahāvīrānandasya mahāvīrānandayoḥ mahāvīrānandānām
Locativemahāvīrānande mahāvīrānandayoḥ mahāvīrānandeṣu

Compound mahāvīrānanda -

Adverb -mahāvīrānandam -mahāvīrānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria