Declension table of ?mahāvīṇā

Deva

FeminineSingularDualPlural
Nominativemahāvīṇā mahāvīṇe mahāvīṇāḥ
Vocativemahāvīṇe mahāvīṇe mahāvīṇāḥ
Accusativemahāvīṇām mahāvīṇe mahāvīṇāḥ
Instrumentalmahāvīṇayā mahāvīṇābhyām mahāvīṇābhiḥ
Dativemahāvīṇāyai mahāvīṇābhyām mahāvīṇābhyaḥ
Ablativemahāvīṇāyāḥ mahāvīṇābhyām mahāvīṇābhyaḥ
Genitivemahāvīṇāyāḥ mahāvīṇayoḥ mahāvīṇānām
Locativemahāvīṇāyām mahāvīṇayoḥ mahāvīṇāsu

Adverb -mahāvīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria