Declension table of ?mahāvidyutprabha

Deva

MasculineSingularDualPlural
Nominativemahāvidyutprabhaḥ mahāvidyutprabhau mahāvidyutprabhāḥ
Vocativemahāvidyutprabha mahāvidyutprabhau mahāvidyutprabhāḥ
Accusativemahāvidyutprabham mahāvidyutprabhau mahāvidyutprabhān
Instrumentalmahāvidyutprabheṇa mahāvidyutprabhābhyām mahāvidyutprabhaiḥ mahāvidyutprabhebhiḥ
Dativemahāvidyutprabhāya mahāvidyutprabhābhyām mahāvidyutprabhebhyaḥ
Ablativemahāvidyutprabhāt mahāvidyutprabhābhyām mahāvidyutprabhebhyaḥ
Genitivemahāvidyutprabhasya mahāvidyutprabhayoḥ mahāvidyutprabhāṇām
Locativemahāvidyutprabhe mahāvidyutprabhayoḥ mahāvidyutprabheṣu

Compound mahāvidyutprabha -

Adverb -mahāvidyutprabham -mahāvidyutprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria