Declension table of ?mahāvidyeśvarī

Deva

FeminineSingularDualPlural
Nominativemahāvidyeśvarī mahāvidyeśvaryau mahāvidyeśvaryaḥ
Vocativemahāvidyeśvari mahāvidyeśvaryau mahāvidyeśvaryaḥ
Accusativemahāvidyeśvarīm mahāvidyeśvaryau mahāvidyeśvarīḥ
Instrumentalmahāvidyeśvaryā mahāvidyeśvarībhyām mahāvidyeśvarībhiḥ
Dativemahāvidyeśvaryai mahāvidyeśvarībhyām mahāvidyeśvarībhyaḥ
Ablativemahāvidyeśvaryāḥ mahāvidyeśvarībhyām mahāvidyeśvarībhyaḥ
Genitivemahāvidyeśvaryāḥ mahāvidyeśvaryoḥ mahāvidyeśvarīṇām
Locativemahāvidyeśvaryām mahāvidyeśvaryoḥ mahāvidyeśvarīṣu

Compound mahāvidyeśvari - mahāvidyeśvarī -

Adverb -mahāvidyeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria