Declension table of ?mahāvidyāstotra

Deva

NeuterSingularDualPlural
Nominativemahāvidyāstotram mahāvidyāstotre mahāvidyāstotrāṇi
Vocativemahāvidyāstotra mahāvidyāstotre mahāvidyāstotrāṇi
Accusativemahāvidyāstotram mahāvidyāstotre mahāvidyāstotrāṇi
Instrumentalmahāvidyāstotreṇa mahāvidyāstotrābhyām mahāvidyāstotraiḥ
Dativemahāvidyāstotrāya mahāvidyāstotrābhyām mahāvidyāstotrebhyaḥ
Ablativemahāvidyāstotrāt mahāvidyāstotrābhyām mahāvidyāstotrebhyaḥ
Genitivemahāvidyāstotrasya mahāvidyāstotrayoḥ mahāvidyāstotrāṇām
Locativemahāvidyāstotre mahāvidyāstotrayoḥ mahāvidyāstotreṣu

Compound mahāvidyāstotra -

Adverb -mahāvidyāstotram -mahāvidyāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria