Declension table of ?mahāvidyāstava

Deva

MasculineSingularDualPlural
Nominativemahāvidyāstavaḥ mahāvidyāstavau mahāvidyāstavāḥ
Vocativemahāvidyāstava mahāvidyāstavau mahāvidyāstavāḥ
Accusativemahāvidyāstavam mahāvidyāstavau mahāvidyāstavān
Instrumentalmahāvidyāstavena mahāvidyāstavābhyām mahāvidyāstavaiḥ mahāvidyāstavebhiḥ
Dativemahāvidyāstavāya mahāvidyāstavābhyām mahāvidyāstavebhyaḥ
Ablativemahāvidyāstavāt mahāvidyāstavābhyām mahāvidyāstavebhyaḥ
Genitivemahāvidyāstavasya mahāvidyāstavayoḥ mahāvidyāstavānām
Locativemahāvidyāstave mahāvidyāstavayoḥ mahāvidyāstaveṣu

Compound mahāvidyāstava -

Adverb -mahāvidyāstavam -mahāvidyāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria