Declension table of ?mahāvidyāsāracandrodaya

Deva

MasculineSingularDualPlural
Nominativemahāvidyāsāracandrodayaḥ mahāvidyāsāracandrodayau mahāvidyāsāracandrodayāḥ
Vocativemahāvidyāsāracandrodaya mahāvidyāsāracandrodayau mahāvidyāsāracandrodayāḥ
Accusativemahāvidyāsāracandrodayam mahāvidyāsāracandrodayau mahāvidyāsāracandrodayān
Instrumentalmahāvidyāsāracandrodayena mahāvidyāsāracandrodayābhyām mahāvidyāsāracandrodayaiḥ mahāvidyāsāracandrodayebhiḥ
Dativemahāvidyāsāracandrodayāya mahāvidyāsāracandrodayābhyām mahāvidyāsāracandrodayebhyaḥ
Ablativemahāvidyāsāracandrodayāt mahāvidyāsāracandrodayābhyām mahāvidyāsāracandrodayebhyaḥ
Genitivemahāvidyāsāracandrodayasya mahāvidyāsāracandrodayayoḥ mahāvidyāsāracandrodayānām
Locativemahāvidyāsāracandrodaye mahāvidyāsāracandrodayayoḥ mahāvidyāsāracandrodayeṣu

Compound mahāvidyāsāracandrodaya -

Adverb -mahāvidyāsāracandrodayam -mahāvidyāsāracandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria